Skip to Content

公告:漢文大藏經網站已停止更新,請前往下列大藏經網站查閱經文

一般電腦和需要較多功能的使用者,建議瀏覽 cbetaonline

手機、平板與專注閱讀的使用者,建議瀏覽 deerpark

 

T21n1392_001 大寒林聖難拏陀羅尼經 第1卷

CBETA 電子佛典集成 » 大正藏 (T) » 第 21 冊 » No.1392 » 第 1 卷 ▲上一卷 ▼下一卷

 

No. 1392

大寒林聖難拏陀羅尼經

[0908b13] 如是我聞。一時薄伽梵。在王舍城中。是時尊者羅睺羅。遊於孕欺迦耶怛曩地寒林之中。於大塚間。彼時有諸天魅龍魅藥叉羅剎緊捺囉嚕荼摩護囉誐。及餘一切人非人。餓鬼部多比舍佐供畔拏等之所來魅。亦有多種異類烏鵲。獯狐豺狼蟲蟻等。極多擾惱。

[0908b19] 于時尊者羅睺羅往詣佛所。到已頭面著地。禮世尊足圍遶三匝。涕淚悲泣立世尊前。

[0908b21] 爾時世尊告羅睺羅言。汝今云何涕淚悲泣住立我前。羅睺羅言如是世尊。我先住於王舍城孕欺迦耶怛曩地寒林之中。於大塚間。彼時有諸天魅龍魅藥叉羅剎緊捺囉嚕荼摩護囉誐。及餘一切人非人。餓鬼部多比舍佐供畔拏等。皆來魅我。亦有多種異類鳥鵲獯狐豺狼諸蟲蟻等。極擾惱我。

[0908b28] 爾時世尊告尊者羅睺羅。言羅睺羅汝今諦聽此有大明祕密難拏陀羅尼。為擁護聽眾。若苾芻苾芻尼鄔播索俱鄔播斯迦。長夜利益得安樂故。說此陀羅尼曰。

[0908c03] (上)儞也(二合)(去引一)(於肯反去)誐罔(武肯反)誐婆(蒲肯反去)(二)[口*楞](轉舌)(三)(去)(引去)囉哆[口*朗](轉舌)(上四)(去引)麼嚩娜娑(去引五)(蒲肯反去)[口*爾](仁際反上)素囉(六)翳迦哆囉(上引)阿囉尾囉(七)哆囉尾囉(八引)囉哆囉尾囉(上引九)迦囉尾囉(引)迦囉迦囉尾囉(引十)印娜印娜罽(居翳反)(去引)(引十一)悍娑(去引)娑罽(准上切)(去引)(引十二)嗶唧麼攞(去引十三)麼賀(引)枳佐(去引)尾呬(去)恥迦(去引十四)(去引)攞砌迦(去引)(於肯反)(去引)娜囉(引十五)(引)(引)(引)耶梨迦(去引十六)際攞(去引)翳攞(去引十七)尾跢(去引)梨唧唧醯梨醯梨(十八)(去)麼底嚩素麼底(十九)祖魯曩恥(上)祖魯祖魯曩恥(上二十)祖攞曩(引)(上)矩曩(引)(上二十一)(引)栗吒枳(二十二)(去引)(去)吒枳迦(去引)栗吒枳(二十三)(魚夭反)哩巘馱(去引)(二十四)贊拏(上)里麼(引)(去)(二十五)達囉抳陀(去引)囉抳(二十六)塢瑟怛囉(三合)(上)栗計(二十七)迦左迦(引)哩計嚩羅曩(引)(二十八)(去引)羯栗計(二十九)攞攞麼底(三十)囉乞叉(二合)麼底(三十一)嚩囉(引)矩禮(三十二)麼儞也(二合)(三十三)塢怛跛(二合)禮迦囉尾[口*(隸-木+士)](三十四)多囉尾[口*(隸-木+士)](三十五)囉哆囉尾[口*(隸-木+士)]矩嚕尾[口*(隸-木+士)]矩嚕矩嚕尾[口*(隸-木+士)](三十六)嚕祖嚕尾[口*(隸-木+士)](三十七)麼賀(引)[口*(隸-木+士)]誐囉麼底(三十八)囉麼底(三十九)囉乞叉(二合)麼底(四十)(轉舌)(引)囉他(二合)(上)[寧*頁](上四十一)跛囉麼(引轉舌呼)囉他(二合)(引去)[寧*頁](上四十二)阿鉢囉(二合)底賀帝(四十三)印捺嚕(二合)(引)(引四十四)(引)(去引)(引)(引四十五)嚩嚕[口*女](拏矩反)(引)(引四十六)矩吠(無閉反)(引)(引)(引四十七)麼曩(引)悉尾(二合上)(引)(引四十八)(去引)素罽囉(引)(引四十九)(去)(上引)[寧*頁](二合)(引)(引五十)沒度(去引)娑賀娑囉(二合引)地跛底(丁曳反)(引)(引五十一)沒度(去引)(去)誐挽(無泮反)(轉舌)麼娑嚩(二合引)弭囉(引)(引五十二)阿弩(上)(去引)(去引)(去引)努劍跛迦(五十三)囉乞(二合)囉乞叉(二合)[牟*含](去引)阿呬崩(去引五十四)(轉舌)嚩薩怛嚩(二合引)(去引)(五十五)囉乞產(二合引)迦嚕(去引)(五十六)跛哩怛囉(二合)(上五十七)跛哩(二合)(五十八)跛哩播攞能(去五十九)(引)底孕(二合)娑嚩(二合)悉底也(三合)野能(去六十)(上)拏跛哩賀(引)(六十一)設娑怛囉(三合)跛哩賀(引)(六十二)尾灑努灑喃(上六十三)尾灑曩(引)舍喃(上六十四)(上)(引)滿(去重呼)(上)(去引)囉抳(上六十五)滿鄧(上)左矩囉挽(二合無漢反)(六十六)(上仁際反)嚩都挽(無鉢反)哩灑(二合)舍蹬(六十七)跛舍野(二合)都設囉那(上引)設蹬(六十八)怛儞也(二合)(上引六十九)嚩攞嚩底(七十)拶囉麼底(七十一)哆攞麼底(七十二)乞叉(二合)麼底(七十三)囉乞叉(二合)麼底(七十四)護嚕麼底(七十五)(上)嚕護(上)(七十六)普嚕普嚕(七十七)囉拶囉(七十八)設覩嚨(二合)(其據反)嚕詎嚕(七十九)底麼底(八十)普弭贊抳(上八十一)(去引)里計置(八十二)阿枳娑攞(引)(上)(八十三)(引)麼曩帝(八十四)(上)禮窣兔(二合)禮娑他(二合)攞始伽[口*(隸-木+士)](八十五)(引)窣兔(二合引)(八十六)惹攞曩(引)(上八十七)祖魯曩(引)(上八十八)(引)仡挽(二合無漢反)馱儞(八十九)尾嚕(去引)賀抳素(引)魯呬(上)(九十)阿拏(上)[口*(隸-木+士)](上)半拏(上)[口*(隸-木+士)](上九十一)迦囉(引)(九十二)緊曩[口*(隸-木+士)](上九十三)計庾[口*(隸-木+士)](上九十四)計都麼底(九十五)普蹬誐謎(九十六)普哆麼底歎儞曳(上二合)(上)禮曳(九十七二合)麼賀(引)嚩攞(九十八)(引)呬多母(上)(九十九)阿拶魯抳(上一百)馱囉馱囉(引一百一)惹野(引)里計(一百二)惹野嬌(魚夭反)[口*路](去引)賀抳(一百三)祖嚕祖嚕(一百四)[口*論](盧恩反轉舌)[口*論](淮上)(一百五)普嚕普嚕(一百六)麌嚕麌嚕(一百七)(淮前)嚕詎嚕(一百八)麼底麼底(一百九)滿(重呼)兔麼底(一百十)(上)[口*論](淮上切)馱嚕馱[口*梨](一百十一)(上)[口*(隸-木+士)](上)(上)[口*(隸-木+士)](上一百十二)尾達[口*(隸-木+士)]尾麼底尾瑟劍(二合)(去)(一百十三)(引)舍禰尾曩(引)舍禰(一百十四)滿(去重呼)馱禰謨(去引)乞叉(二合)(一百十五)尾謨(去引)拶禰(一百十六)(去引)賀禰婆(去引)嚩禰(一百十七)(引)(去)禰僧(去)馱禰(去一百十八)尾戍(引)(去)(一百十九)(去)(上)囉抳(一百二十)(去)髻囉禰(一百二十一)(去)(引)娜禰(一百二十二)(上)那禰(一百二十三)(引去)度跢(上)(一百二十四)(引)(上)(引)(上)賀囉賀囉(一百二十五)滿度麼底(一百二十六)哩呬哩(一百二十七)企哩企哩伽囉禮(一百二十八)護嚕護(一百二十九)(去)誐禮(一百三十)曩謨(引)窣覩(二合)沒馱(去引)(去)婆誐嚩蹬(引)娑嚩(二合引)(引一百三十一)

[0909c01] Tad yathā, aṅgā vaṅgā kaliṅgā bhaṅgā varaṅgā saṁsārataraṅgā, sāsadaṅgā, bhagā, asurā, ekataraṅgā, asuravīrā, taravīrā tara tara vīrā, kara vīrā, kara kara vīrā, indrā indra kisarā, hansā hansa kisarā picimalā. Mahāceiccā. Viheṭhikā,kālucchikā, aṅgādarā jayā jayā likā delā elā cintāli, cili cili hili hili sumati, vasuvati, culu naḍḍe, culu culu nadre, culu3 naḍḍe, culu nāḍi, kunādi, hārīṭaki 2, kārīṭaki 2, varīṭaki 2 gauri 2 gandhāri, caṇḍāli, vctāli, mātaṅgi, vacasi, dharaṅi,dharaṅi, taraṅi tāraṅi, ḍaṁṣṭramālike, kaca kācike, kaca vācike, caranāṭike, kaka lipte, lalamati, lakṣamat ,varāha ku-le, matpale(?), utpale, dhārā kuli pārā kuli, karavīre, kara kara vīre, tara vīre, tara tara vīre, kuru vīre, kuru kuru vī-re, curu vīre, curu 2 vīre, mahā vīre, iramati, caramati, rakṣamati, sarvārtha sādhani, paramārtha sādhani, aprati hate,indro rājā, yamo rājā, varṇo rājā, kuvero rājā, kumbāṇḍo rājā, manasvī rājā, vāsukī rājā, daṇḍakī rājā,daṇḍāgnī rājā,dhṛtarāṣṭro rājā, virūḍako rājā, virupakṣo rājā, brahmā sahasrādhipatī rājā, buddho bhagavān dharma svāmī rājā, anutta-ro lokānukampakaḥ. Manasaparivārasya sarvasattvāñca rakṣaṁ kurvantu guptiṁ parigrāṇaṁ parigrāhaṁ paripāraṁ śānt-iṁ svastyanaṁ daṇḍa parihāraṁ śastra parihāraṁ viṣadūṣaṇaṁ viṣanāśanaṁ śīmāvandhandharaṇī vandhañca kuruvantujīvatu varṣa śataṁ paśyatu śaradāṁ śataṁ. Tad yathā, ilāmilā, utpalā, iramati viramati rakṣamati haramati talamati la-kṣamati, kuru 2 mati, hurumati huru 2, phuru 2, curu 2, khara 2, khuru 2 mati 2 bhūmi caṇḍa, kālike, abhisaṁlāṣite, sa-malate, hule sthūle sthūle śikhare, jaya sthūle, valavadū(?), jayanaṅge, cala nāḍi, curu nāḍi, curu curu āḍi, vāg vand-hani, virohini, gorohini, aṇḍare paṇḍare, karāle, kinnare, vidure, keyure ketumati, bhūtamati, bhūtaṅgame, dhauye maṅgal-ye, hiranye garbhe. Mahāvale, avale, kitamūle, acala caṇḍe, dhurandharā, jayā like, jayā gorohioi, curu 2 phuru 2 cundha2 khuru 2 phuru 2 khuramati, vandhamati svāhā, dhurandhare 2 vidhare. vimati, viskambhini, bhāvani vibhāvani, nāśanivināśani, vandhani, mokṣaṇi śodhani, sādhani, saṁśodhani, viśodhani, saṁkhiraṇi, saṁkiraṇi saṁcchindani. Sādhu turamā-ne, turu 2 manohara 2 vandhumati, hiri 2 khiri 2 khurali, huru 2 khuru 2 piṅgale manośtu buddhānāṁ bhagavatāṁ svāhā.

[0909b18] 復次羅羅。此大明陀羅尼念誦之人。能以香花而作供養。及結印契志心念誦一百八遍結諸線索繫於手上及安頸上。即得周遍百踰繕那能為擁護。人非人等悉皆遠離。亦迺不被水火之所焚漂刀杖毒藥瘧病沴疾。不能侵害亦不中夭尾怛拏病及明呪術。誦此真言皆得安樂。若他繫縛即得解脫一切災惱。言誦鬪諍亦悉除滅。

[0909b26] 若有鬼魅來作嬈亂不退散者。但專志心誦此真言。彼等鬼神見持誦人。如執金剛大藥叉主純一金剛。威猛熾盛炎烈火焰。四大天王各執鐵輪。鋒利刀劍逐令馳散。頭破七分身體劈裂。

[0910a03] 若彼鬼魅還本住處。彼諸同類不容入眾。亦不令住阿吒迦嚩底大王都城。復次羅睺羅此難拏大明陀羅尼志心誦持。即得遠離王賊水火毒氣刀杖。曠野山林險難惡道。往來之者一切無畏。

[0910a08] 復次羅睺羅。此難拏大明陀羅尼。九十一殑伽沙數諸佛。已說今說當說。具足神通。大神通者諸天龍藥叉犍闥婆阿素洛魯荼摩護囉誐。一切群生圍遶禮拜。彼諸眾生離一切怖皆得安樂。

[0910a13] 時尊者羅睺羅及諸大眾聞世尊說一心信受禮佛而退。

大寒林聖難拏陀羅尼經


【經文資訊】大正藏第 21 冊 No. 1392 大寒林聖難拏陀羅尼經
【版本記錄】CBETA 電子佛典 2016.06,完成日期:2016/06/15
【編輯說明】本資料庫由中華電子佛典協會(CBETA)依大正藏所編輯
【原始資料】蕭鎮國大德提供,北美某大德提供
【其他事項】本資料庫可自由免費流通,詳細內容請參閱【中華電子佛典協會資料庫版權宣告


tripitaka | about seo